![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli VI), (S.-4, Ch.-6, V.-17) |
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥ |
aṅguṣṭhamātraḥ puruṣo'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ । taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa । taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti ॥ 17॥ |
aṅguṣṭha mātraḥ puruṣaḥ = the Person the size of a thumb; antarātmā = witin one's very own Self; sadā = always; janānām hṛdaye sanniviṣṭaḥ = seated in the hearts of all people; taṁ = him; pravṛhet = one should draw out, separate; svāt śarīrāt = from one's own body; iṣīkāṁ iva muñjāt = like a stalk from within the munja grass; dhairyeṇa = unerringly, steadily; taṁ = that separated consciousness; vidyāt = one should know; śukram amṛtaṁ = as pure and immortal; taṁ vidyāt śukram amṛtam iti = the repetion indicates the end of the teaching. |
The Purusha, not larger than a thumb, the inner Self, always dwells in the hearts of men. Let a man separate Him from his body with steadiness, as one separates the tender stalk from a blade of grass. Let him know that Self as the Bright, as the Immortal−yea, as the Bright, as the Immortal.