![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli VI), (S.-4, Ch.-6, V.-15) |
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥ |
yadā sarve prabhidyante hṛdayasyeha granthayaḥ । atha martyo'mṛto bhavatyetāvaddhyanuśāsanam ॥ 15॥ |
yadā = when; sarve granthayaḥ = all the knots; hṛdayasya = of the heart – intellect; iha = here and now; prabhidyante = are shattered, destroyed; atha = then; martyaḥ = a mortal; amrtaḥ bhavati = becomes immortal; etāvat = thus far, this much; anuśāsanam = the teaching. |
When all the ties of the heart are severed here on earth, then the mortal becomes immortal. This much alone is the teaching.