![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli V), (S.-4, Ch.-5, V.-10) |
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥ |
vāyuryathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva । ekastathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiśca ॥ 10॥ |
yathā = just as; vāyuḥ = air; ekaḥ = is one; praviṣṭaḥ = having entered; bhuvanam = this world; rūpaṁ rūpaṁ = in conformity with each form [it enters]; prati rūpaḥ babhūva = fills that form; tathā = similarly; sarva-bhūtāntar-ātmā = the Self that is in all beings; ekaḥ = though only one; rūpaṁ rūpaṁ = in conformity with each form [of physical body]; prati rūpaḥ = assumes that shape; bahiḥ ca = and yet it is outside [like space]. |
As the same non−dual air, after it has entered the world, becomes different according to whatever it enters, so also the same non−dual Atman, dwelling in all beings, becomes different according to whatever It enters. And It exists also without.