![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli IV), (S.-4, Ch.-4, V.-13) |
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥ |
aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ । īśāno bhūtabhavyasya sa evādya sa u śvaḥ । etadvai tat ॥ 13॥ |
puruṣaḥ = That Being; aṅguṣṭha-mātraḥ = the size of a thumb;, jyotiḥ iva = like a flame; adhūmakaḥ = without smoke; īśāna = the Ruler; bhūta-bhavyasya = of the past and the future; saḥ = he; eva = indeed; adya = now, in all beings; u = and; saḥ = He will [exists]; śvaḥ = even tomorrow; etat vai tat = this verily is that. |
The Purusha, of the size of a thumb, is like a flame without smoke. The Lord of the past and the future, He is the same today and tomorrow. This, verily, is That.