![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli IV), (S.-4, Ch.-4, V.-6) |
यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत । गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६॥ |
yaḥ pūrvaṃ tapaso jātamadbhyaḥ pūrvamajāyata । guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata । etadvai tat ॥ 6॥ |
yaḥ = anyone [desirous of liberation] who; vyapaśyata = sees; pūrvaṁ jātam = the First-born (Hiranyagarbha); yaḥ = who; ajāyata = was born; tapasaḥ = from austerity [contemplation]; pūrvam = earlier; adbhyaḥ = than water; bhūtebhiḥ = associated with the elements; guhām praviśya = having entered into the heart of all beings; tiṣṭhantam = exists; etat vai tat = this is indeed That. |
He verily knows Brahman who knows the First−born, the offspring of austerity, created prior to the waters and dwelling, with the elements, in the cave of the heart. This, verily, is That.