![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli III), (S.-4, Ch.-3, V.-11) |
महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥ |
mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ । puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ ॥ 11॥ |
param = beyond; mahataḥ = the Great Self; avyaktam = is the Unmanifest; paraḥ = higher; avyaktāt = than the Unmanifest; puruṣaḥ = is That which fills the Entire Universe, the Supreme being; puruṣāt = than the Purusha; na paraṁ kiñcit = there is nothing higher; sā kāṣṭhā = the acme, the culmination; sā = that is; parā gatiḥ = the final, ultimate Goal. |
beyond the Great Atman, the Unmanifest; beyond the Unmanifest, the Purusha. Beyond the Purusha there is nothing: this is the end, the Supreme Goal.