Ayurvedic Consortium of Europe

Ayurveda Online Net FREE - ONLINE SAMKHYA DARSHAN -

Search Verse for online reading chapter:
Verse No.:
Hledání slova ve spisu:
Slovo:
čr
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli III), (S.-4, Ch.-3, V.-10)

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥

indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ । manasastu parā buddhirbuddherātmā mahānparaḥ ॥ 10॥



arthāḥ = the objects; parā hi = are higher indeed; indriyebhyaḥ = than the sense-organs; param ca = and superior arthebhyaḥ = to the sense-objects; manaḥ = is the mind; parā ca = and higher still; manasaḥ = than the mind; buddhiḥ = is the intellect; paraḥ = higher; buddheḥ = than the intellect; ātmā mahān = is the Great Self.



Beyond the senses are the objects; beyond the objects is the mind; beyond the mind, the intellect; beyond the intellect, the Great Atman;




Komentář:

Ájurvédská Univerzita Praha

Admin Gwen