![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli II), (S.-4, Ch.-2, V.-16) |
एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६॥ |
etaddhyevākṣaraṃ brahma etaddhyevākṣaraṃ param । etaddhyevākṣaraṃ jñātvā yo yadicchati tasya tat ॥ 16॥ |
etat hi eva akṣaram brahma = this syllable AUM indeed is Brahma (the individual Self); etat hi eva akṣaram param = this syllable indeed is the Supreme Self; etat hi eva akṣaram jñātvā = one who knows this syllable; yaḥ = who, anybody, yat = whatever; icchati = he desires; tasya = to him; tat = that. |
This syllable Om is indeed Brahman. This syllable is the Highest. Whosoever knows this syllable obtains all that he desires.