Ayurvedic Consortium of Europe

Ayurveda Online Net FREE - ONLINE SAMKHYA DARSHAN -

Search Verse for online reading chapter:
Verse No.:
Hledání slova ve spisu:
Slovo:
čr
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli II), (S.-4, Ch.-2, V.-16)

एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६॥

etaddhyevākṣaraṃ brahma etaddhyevākṣaraṃ param । etaddhyevākṣaraṃ jñātvā yo yadicchati tasya tat ॥ 16॥



etat hi eva akṣaram brahma = this syllable AUM indeed is Brahma (the individual Self); etat hi eva akṣaram param = this syllable indeed is the Supreme Self; etat hi eva akṣaram jñātvā = one who knows this syllable; yaḥ = who, anybody, yat = whatever; icchati = he desires; tasya = to him; tat = that.



This syllable Om is indeed Brahman. This syllable is the Highest. Whosoever knows this syllable obtains all that he desires.




Komentář:

Ájurvédská Univerzita Praha

Admin Gwen