2.nidānasthānam २. निदानस्थानम् ,-1.vātavyādhinidānam १. वातव्याधिनिदानम् , (S.-2, Ch.-1, V.-19-20) |
पक्वाधानालयोऽपानः काले कर्षति चाप्यधः | समीरणः शकृन्मूत्रं शुक्रगर्भार्तवानि च ||१९|| क्रुद्धश्च कुरुते रोगान् घोरान् बस्तिगुदाश्रयान् |२०| शुक्रदोषप्रमेहास्तु व्यानापानप्रकोपजाः ||२०|| युगपत् कुपिताश्चापि देहं भिन्द्युरसंशयम् | |
pakvādhānālayō'pānaḥ kālē karṣati cāpyadhaḥ | samīraṇaḥ [1] śakr̥nmūtraṁ śukragarbhārtavāni ca ||19|| kruddhaśca kurutē rōgān ghōrān bastigudāśrayān |20| śukradōṣapramēhāstu vyānāpānaprakōpajāḥ ||20|| yugapat kupitāścāpi dēhaṁ bhindyurasaṁśayam | 1. ‘vātamūtrapurīṣāṇi’ iti tāḍapatrapustakē pāṭhaḥ| |
wwt पक्वाधानालयोऽपानः pakvādhānālayō'pānaḥ = Apana resides in Lower region of intestines (Large intestine) काले kālē = at right time कर्षति karṣati = pulls चाप्यधः cāpyadhaḥ = and downwards समीरणः samīraṇaḥ = Vayu (Vata) शकृन्मूत्रं śakr̥nmūtraṁ = Stools and Urine शुक्रगर्भार्तवानि च śukragarbhārtavāni ca = Shukra (Semen), foetus and menses क्रुद्धश्च kruddhaśca = when vitiated कुरुते kurutē = creates (causes) रोगान् rōgān = diseases घोरान् ghōrān = serious बस्तिगुदाश्रयान् bastigudāśrayān = (which) situated in urinary bladder (Basti) and rectum (Guda) शुक्रदोषप्रमेहास्तु śukradōṣapramēhāstu = Shukradosha (disorders of seminal fluid i.e. semen) and Prameha (diabetes) are व्यानापानप्रकोपजाः vyānāpānaprakōpajāḥ = due to Vyana and Apana vitiation युगपत् yugapat = simultaneous कुपिताश्चापि kupitāścāpi = vitiation or aggravation देहं dēhaṁ = body भिन्द्युरसंशयम् bhindyurasaṁśayam = undoubtedly terminates (life/body) |
Vatavyadhi - The Apana Vayu |
The Vayu known as the Apana acts in the lower region of the intestines (Pakvadhana). Its functions consist in bearing down the foetus and the faeces and in evacuating the urine, semen and catamenial blood. An enraged condition of this Yayu tends to bring on serious diseases, which are peculiar to the urinary bladder and the distal portion of the large intestine (Guda). An aggravated condition of both the Vyana and Apana Vayus may produce Prameha and disorders of the seminal fluid, while a simultaneous excitement of the five vital Vayus leads to a sure and speedy termination of life. |