2.nidānasthānam २. निदानस्थानम् ,-1.vātavyādhinidānam १. वातव्याधिनिदानम् , (S.-2, Ch.-1, V.-16) |
आमपक्वाशयचरः समानो वह्निसङ्गतः | सोऽन्नं पचति तज्जांश्च विशेषान्विविनक्ति हि ||१६|| गुल्माग्निसादातीसारप्रभृतीन् कुरुते गदान् |१७| |
āmapakvāśayacaraḥ samānō vahnisaṅgataḥ [1] | sō'nnaṁ pacati tajjāṁśca viśēṣānvivinakti [2] hi ||16|| gulmāgnisādātīsāraprabhr̥tīn [3] kurutē gadān |17| 1. ‘'gnisahāyavān’ iti gayadāsasammataḥ pāṭhaḥ| 2. ‘bhāvān’ iti pā.| 3. ‘gulmāgnisaṅgātīsāraprabhr̥tīn’ iti pā.| ‘gulmāgnisādātīsārān prāyaśaśca karōti hi’ iti tāḍapatrapustakē pāṭhaḥ| |
wwt आमपक्वाशयचरः āmapakvāśayacaraḥ = Courses in - governs stomach and intestine समानो samānō = Samana Vayu वह्निसङ्गतः vahnisaṅgataḥ = with (in unison with) Agni सोऽन्नं पचति sō'nnaṁ pacati = it digests food तज्जांश्च विशेषान्विविनक्ति हि tajjāṁśca viśēṣānvivinakti hi = and especially separating its essence from waste matter गुल्माग्निसादातीसारप्रभृतीन् gulmāgnisādātīsāraprabhr̥tīn = (when vitiated leads to) Gulma, Impaired digestion, diarrhoea etc कुरुते kurutē = causes गदान् gadān = diseases |
The Samana Vayu |
The Samana Vayu courses in (governs) the stomach (Amashaya) and in the region of intestines (Pakvashaya). Its functions consist in digesting the chyme brought down into the intestines in unison with the digestive ferment (Agni), and especially in disintegrating its essence from its refuse or excreted matter. A deranged or aggravated condition of the Samana Vayu causes dysentery, Gulma, and impaired digestion, etc. |