2.nidānasthānam २. निदानस्थानम् ,-1.vātavyādhinidānam १. वातव्याधिनिदानम् , (S.-2, Ch.-1, V.-14-15) |
उदानो नाम यस्तूर्ध्वमुपैति पवनोत्तमः ||१४|| तेन भाषितगीतादिविशेषोऽभिप्रवर्तते | ऊर्ध्वजत्रुगतान् रोगान् करोति च विशेषतः ||१५|| |
udānō nāma yastūrdhvamupaiti pavanōttamaḥ ||14|| tēna bhāṣitagītādiviśēṣō'bhipravartatē | ūrdhvajatrugatān rōgān karōti ca viśēṣataḥ ||15|| |
wwt उदानो udānō = Udana नाम nāma = means यस्तूर्ध्वमुपैति yastūrdhvamupaiti = one that moves upwards पवनोत्तमः pavanōttamaḥ = excellent Vayu (One of the best of all five) तेन tēna = thereby भाषितगीतादिविशेषोऽभिप्रवर्तते bhāṣitagītādiviśēṣō'bhipravartatē = functions of speaking, singing etc take place ऊर्ध्वजत्रुगतान् ūrdhvajatrugatān = supraclavicular (neck head) region रोगान् rōgān = diseases करोति च karōti ca = causes / produces विशेषतः viśēṣataḥ = especially |
The Udana Vayu |
The most Important of the vital Vayus, which courses (sends its vibrations) upward, is called the Udana. It produces speech, song, etc. In its deranged state it brings on diseases which are specifically confined to regions lying above the clavicles. |