Ayurvedic Consortium of Europe
FREE - ONLINE HATHAYOGA PRADIPIKA -
,-Upadesha 1, (Ch.-1, V.-8) |
अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः ।भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ १.८ ॥ |
allāmaḥ prabhudevaśca ghoḍā colī ca ṭiṃṭiṇiḥ । bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā ॥ 1.8 ॥ |
Allāmaḥ - Allama
Prabhu-devaḥ - Prabhudeva
Ca - and (Cha)
Ghoḍācolī - Ghodacholin
Ca - and
Ṇṭiṇiḥiḥ - Tintini
Bhānukī - bhanukin
Nāra-devaḥ - Naradeva ("Prince")
Ca - and
Khaḥaḥ - Khanda
Kāpālikaḥ - Kapalika ("brain scum carrier")
Tathā - likewise (Tatha) || 8 ||
|
|
Allâma, Prabhudeva, Ghodâ, Cholî, Tintini, Bhânukî, Nârdeva, Khanda Kâpâlika.
|
Commentary
|
University of Ayurveda Prague, Czech Republic
Interpretation and Commentary by Ayurvedacharya Govinda Ji.
your comments are welcome: info@university-ayurveda.com
Administrator, *
Komentar Admin