![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-35) |
नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते। निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने ॥३५॥ |
nāḍī nirmalatāṃ yāti divyadṛṣṭiḥ prajāyate। nidrānte bhojanānte ca divānte ca dine dine ॥35॥ |
KAPALA –RANDHRA-DHAUTI |
The vessels become purified and clairvoyance is induced. This should be practised daily after awakening from sleep, after meals, and in the evenig. |
Commentary |
nāḍī nirmalatāṃ yāti divyadṛṣṭiḥ prajāyate। nidrānte bhojanānte ca divānte ca dine dine ॥35॥ |