![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-26) |
अथ दन्तधौतिः। दन्तमलं जिह्वामूलं रन्ध्रञ्च कर्णयुग्मयोः। कपालरन्ध्रं पञ्चैते दन्तधौतिं विधीयते ॥२६॥ |
atha dantadhautiḥ। dantamalaṃ jihvāmūlaṃ randhrañca karṇayugmayoḥ। kapālarandhraṃ pañcaite dantadhautiṃ vidhīyate ॥26॥ |
DANTA-DHAUTI, OR TEETH PURIFICATION. |
Danta-Dhauti is of five kinds: purification of the teeth, of the root of the tongue, of the two holes of the ear, and of the frontal-sinuses.
|
Commentary |
atha dantadhautiḥ। dantamalaṃ jihvāmūlaṃ randhrañca karṇayugmayoḥ। kapālarandhraṃ pañcaite dantadhautiṃ vidhīyate ॥26॥ |