१. सूत्रस्थानम् - 1. sútrasthánam,-१आयुष्कामीय:-01āyuṣ-kāmīya:, (S.-1, Ch.-1, V.-30-31) |
सर्वौषध-क्षमे देहे यूनः पुंसो जितात्मनः । अ-मर्म-गो ऽल्प-हेत्व्-अग्र-रूप-रूपो ऽन्-उपद्रवः ॥ ३० ॥ अ-तुल्य-दूष्य-देशर्तु-प्रकृतिः पाद-संपदि । ग्रहेष्व् अनु-गुणेष्व् एक-दोष-मार्गो नवः सुखः ॥ ३१ ॥ |
sarvauṣadha-kṣame dehe yūnaḥ puṃso jitātmanaḥ । a-marma-go 'lpa-hetv-agra-rūpa-rūpo 'n-upadravaḥ ॥ 30 ॥ a-tulya-dūṣya-deśartu-prakṛtiḥ pāda-saṃpadi । graheṣv anu-guṇeṣv eka-doṣa-mārgo navaḥ sukhaḥ ॥ 31 ॥ |
- |
Kommentar ... |