१. सूत्रस्थानम् - 1. sútrasthánam,-१आयुष्कामीय:-01āyuṣ-kāmīya:, (S.-1, Ch.-1, V.-30) |
साध्यो ऽ-साध्य इति व्याधिर् द्वि-धा तौ तु पुनर् द्वि-धा । सु-साध्यः कृच्छ्र-साध्यश् च याप्यो यश् चान्-उपक्रमः ॥ २९+(१) ॥ |
sādhyo '-sādhya iti vyādhir dvi-dhā tau tu punar dvi-dhā । su-sādhyaḥ kṛcchra-sādhyaś ca yāpyo yaś cān-upakramaḥ ॥ 29+(1) ॥ |
- |
Kommentar ... |