| १. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-70-71) |
अथ शाकवर्गः |
śākaṃ pāṭhā-śaṭhī-sūṣā-suniṣaṇṇa-satīna-jam ॥ 70 ॥ tri-doṣa-ghnaṃ laghu grāhi sa-rāja-kṣava-vāstukam। suniṣaṇṇo 'gni-kṛd vṛṣyas teṣu rāja-kṣavaḥ param ॥ 71 ॥ grahaṇy-arśo-vikāra-ghno varco-bhedi tu vāstukam । |
| - |
| Kommentar ... |