| १. सूत्रस्थानम् - 1. sútrasthánam,-६अन्नस्वरूपविज्ञानीय:-06anna-svarūpa-vijñānīya:, (S.-1, Ch.-6, V.-67-69) |
पुं-स्त्रियोः पूर्व-पश्चार्धे गुरुणी गर्भिणी गुरुः ॥ ६७ ॥ लघुर् योषिच् चतुष्-पात्सु विहङ्गेषु पुनः पुमान् । शिरः-स्कन्धोरु-पृष्ठस्य कट्याः सक्थ्नोश् च गौरवम् ॥ ६८ ॥ तथाम-पक्वाशययोर् यथा-पूर्वं विनिर्दिशेत् । शोणित-प्रभृतीनां च धातूनाम् उत्तरोत्तरम् ॥ ६९ ॥ मांसाद् गरीयो वृषण-मेढ्र-वृक्क-यकृद्-गुदम् । इति मांसवर्गः |
puṃ-striyoḥ pūrva-paścārdhe guruṇī garbhiṇī guruḥ ॥ 67 ॥laghur yoṣic catuṣ-pātsu vihaṅgeṣu punaḥ pumān ।śiraḥ-skandhoru-pṛṣṭhasya kaṭyāḥ sakthnoś ca gauravam ॥ 68 ॥tathāma-pakvāśayayor yathā-pūrvaṃ vinirdiśet ।śoṇita-prabhṛtīnāṃ ca dhātūnām uttarottaram ॥ 69 ॥māṃsād garīyo vṛṣaṇa-meḍhra-vṛkka-yakṛd-gudam । |
| - |
| Kommentar ... |