![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-Dinacharya दनचया, (S.-1, Ch.-2, V.-35-36) |
ना-संवृत-मुखः कुर्यात् क्षुति-हास्य-विजृम्भणम् ॥ ३५ ॥ नासिकां न विकुष्णीयान् ना-कस्माद् विलिखेद् भुवम् । नाङ्गैश् चेष्टेत वि-गुणं नासीतोत्कटकश् चिरम् ॥ ३६ ॥ |
nā-saṃvṛta-mukhaḥ kuryāt kṣuti-hāsya-vijṛmbhaṇam ॥ 35 ॥ nāsikāṃ na vikuṣṇīyān nā-kasmād vilikhed bhuvam । nāṅgaiś ceṣṭeta vi-guṇaṃ nāsītotkaṭakaś ciram ॥ 36 ॥ |
One must cover the face while sneezing, laughing and yawning. Don't dilate nostrils. Don't scratch on earth without any purpose. Don't perform any disorderly gestures with body parts. Don't sit on a squatting position for a long time. |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |