Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-75-76)

स्निग्धो ग्राही लघुः स्वादुस् त्रि-दोष-घ्नः स्थिरो हिमः षष्टिको व्रीहिषु श्रेष्ठो गौरश् चासित-गौरतः ॥ ६ ॥ ततः क्रमान् महा-व्रीहि-कृष्ण-व्रीहि-जतूमुखाः । कुक्कुटाण्डक-लावाख्य-पारावतक-शूकराः ॥ ७ ॥ वरकोद्दालकोज्ज्वाल-चीन-शारद-दर्दुराः । गन्धनाः कुरुविन्दाश् च गुणैर् अल्पान्तराः स्मृताः ॥ ८ ॥ स्वादुर् अम्ल-विपाको ऽन्यो व्रीहिः पित्त-करो गुरुः । बहु-मूत्र-पुरीषोष्मा त्रि-दोषस् त्व् एव पाटलः ॥ ९ ॥

snigdho grāhī laghuḥ svādus tri-doṣa-ghnaḥ sthiro himaḥ ॥ 7 ॥ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsita-gaurataḥ ।tataḥ kramān mahā-vrīhi-kṛṣṇa-vrīhi-jatūmukhāḥ ॥ 8 ॥kukkuṭāṇḍaka-lāvākhya-pārāvataka-śūkarāḥ ।varakoddālakojjvāla-cīna-śārada-dardurāḥ ॥ 9 ॥6.9av kukkuṭāṇḍaka-pālākṣa- 6.9av kukkuṭāṇḍaka-pālākhya- 6.9av kukkuṭāṇḍaka-lāvākṣa- 6.9dv -cīna-śārada-durdarāḥ gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ ।svādur amla-vipāko 'nyo vrīhiḥ pitta-karo guruḥ ॥ 10 ॥bahu-mūtra-purīṣoṣmā tri-doṣas tv eva pāṭalaḥ ।



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI