![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-62-64) |
मार्द्वीकं लेखनं हृद्यं नात्य्-उष्णं मधुरं सरम् । अल्प-पित्तानिलं पाण्डु-मेहार्शः-कृमि-नाशनम् ॥ ७२ ॥ अस्माद् अल्पान्तर-गुणं खार्जूरं वातलं गुरु । शार्करः सुरभिः स्वादु-हृद्यो नाति-मदो लघुः ॥ ७३ ॥ सृष्ट-मूत्र-शकृद्-वातो गौडस् तर्पण-दीपनः । |
mārdvīkaṃ lekhanaṃ hṛdyaṃ nāty-uṣṇaṃ madhuraṃ saram ।alpa-pittānilaṃ pāṇḍu-mehārśaḥ-kṛmi-nāśanam ॥ 72 ॥asmād alpāntara-guṇaṃ khārjūraṃ vātalaṃ guru ।śārkaraḥ surabhiḥ svādu-hṛdyo nāti-mado laghuḥ ॥ 73 ॥sṛṣṭa-mūtra-śakṛd-vāto gauḍas tarpaṇa-dīpanaḥ । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |