![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-54-61) |
यथा-द्रव्य-गुणो ऽरिष्टः सर्व-मद्य-गुणाधिकः ॥ ७० ॥ ग्रहणी-पाण्डु-कुष्ठार्शः-शोफ-शोषोदर-ज्वरान् । हन्ति गुल्म-कृमि-प्लीह्नः कषाय-कटु-वातलः ॥ ७१ ॥ |
yathā-dravya-guṇo 'riṣṭaḥ sarva-madya-guṇādhikaḥ ॥ 70 ॥grahaṇī-pāṇḍu-kuṣṭhārśaḥ-śopha-śoṣodara-jvarān ।hanti gulma-kṛmi-plīhnaḥ kaṣāya-kaṭu-vātalaḥ ॥ 71 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |