![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-41) |
दीपनं रोचनं मध्यं तीक्ष्णोष्णं तुष्टि-पुष्टि-दम् ॥ ६२ ॥ स-स्वादु-तिक्त-कटुकम् अम्ल-पाक-रसं सरम् । स-कषायं स्वरारोग्य-प्रतिभा-वर्ण-कृल् लघु ॥ ६३ ॥ नष्ट-निद्राति-निद्रेभ्यो हितं पित्तास्र-दूषणम् । कृश-स्थूल-हितं रूक्षं सूक्ष्मं स्रोतो-विशोधनम् ॥ ६४ ॥ वात-श्लेष्म-हरं युक्त्या पीतं विष-वद् अन्य-था । |
dīpanaṃ rocanaṃ madhyaṃ tīkṣṇoṣṇaṃ tuṣṭi-puṣṭi-dam ॥ 62 ॥sa-svādu-tikta-kaṭukam amla-pāka-rasaṃ saram ।sa-kaṣāyaṃ svarārogya-pratibhā-varṇa-kṛl laghu ॥ 63 ॥naṣṭa-nidrāti-nidrebhyo hitaṃ pittāsra-dūṣaṇam ।kṛśa-sthūla-hitaṃ rūkṣaṃ sūkṣmaṃ sroto-viśodhanam ॥ 64 ॥vāta-śleṣma-haraṃ yuktyā pītaṃ viṣa-vad anya-thā । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |