![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-29-32) |
इक्षोः सरो गुरुः स्निग्धो बृंहणः कफ-मूत्र-कृत् ॥ ४२ ॥ वृष्यः शीतो ऽस्र-पित्त-घ्नः स्वादु-पाक-रसो रसः । सो ऽग्रे स-लवणो दन्त-पीडितः शर्करा-समः ॥ ४३ ॥ |
ikṣoḥ saro guruḥ snigdho bṛṃhaṇaḥ kapha-mūtra-kṛt ॥ 42 ॥vṛṣyaḥ śīto 'sra-pitta-ghnaḥ svādu-pāka-raso rasaḥ ।so 'gre sa-lavaṇo danta-pīḍitaḥ śarkarā-samaḥ ॥ 43 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |