![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-26-27) |
शस्तं धी-स्मृति-मेधाग्नि-बलायुः-शुक्र-चक्षुषाम् । बाल-वृद्ध-प्रजा-कान्ति-सौकुमार्य-स्वरार्थिनाम् ॥ ३७ ॥ क्षत-क्षीण-परीसर्प-शस्त्राग्नि-ग्लपितात्मनाम् । वात-पित्त-विषोन्माद-शोषा-लक्ष्मी-ज्वरापहम् ॥ ३८ ॥ स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् । सहस्र-वीर्यं विधिभिर् घृतं कर्म-सहस्र-कृत् ॥ ३९ ॥ मदापस्मार-मूर्छाय-शिरः-कर्णाक्षि-योनि-जान् । पुराणं जयति व्याधीन् व्रण-शोधन-रोपणम् ॥ ४० ॥ |
śastaṃ dhī-smṛti-medhāgni-balāyuḥ-śukra-cakṣuṣām ।bāla-vṛddha-prajā-kānti-saukumārya-svarārthinām ॥ 37 ॥kṣata-kṣīṇa-parīsarpa-śastrāgni-glapitātmanām ।vāta-pitta-viṣonmāda-śoṣā-lakṣmī-jvarāpaham ॥ 38 ॥snehānām uttamaṃ śītaṃ vayasaḥ sthāpanaṃ param ।sahasra-vīryaṃ vidhibhir ghṛtaṃ karma-sahasra-kṛt ॥ 39 ॥madāpasmāra-mūrchāya-śiraḥ-karṇākṣi-yoni-jān ।purāṇaṃ jayati vyādhīn vraṇa-śodhana-ropaṇam ॥ 40 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |