![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-25) |
नव-नीतं नवं वृष्यं शीतं वर्ण-बलाग्नि-कृत् ॥ ३५ ॥ संग्राहि वात-पित्तासृक्-क्षयार्शो-ऽर्दित-कास-जित् । क्षीरोद्भवं तु संग्राहि रक्त-पित्ताक्षि-रोग-जित् ॥ ३६ ॥ |
nava-nītaṃ navaṃ vṛṣyaṃ śītaṃ varṇa-balāgni-kṛt ॥ 35 ॥saṃgrāhi vāta-pittāsṛk-kṣayārśo-'rdita-kāsa-jit ।kṣīrodbhavaṃ tu saṃgrāhi rakta-pittākṣi-roga-jit ॥ 36 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |