![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-23) |
तक्रं लघु कषायाम्लं दीपनं कफ-वात-जित् ॥ ३३ ॥ शोफोदरार्शो-ग्रहणी-दोष-मूत्र-ग्रहा-रुचीः । प्लीह-गुल्म-घृत-व्यापद्-गर-पाण्ड्व्-आमयाञ् जयेत् ॥ ३४ ॥ |
takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kapha-vāta-jit ॥ 33 ॥śophodarārśo-grahaṇī-doṣa-mūtra-grahā-rucīḥ ।plīha-gulma-ghṛta-vyāpad-gara-pāṇḍv-āmayāñ jayet ॥ 34 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |