![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-drava-dravjá vigjánijam-adhjájam, (S.-1, Ch.-5, V.-21-22) |
अम्ल-पाक-रसं ग्राहि गुरूष्णं दधि वात-जित् ॥ २९ ॥ मेदः-शुक्र-बल-श्लेष्म-पित्त-रक्ताग्नि-शोफ-कृत् । रोचिष्णु शस्तम् अ-रुचौ शीतके विषम-ज्वरे ॥ ३० ॥ पीनसे मूत्र-कृच्छ्रे च रूक्षं तु ग्रहणी-गदे ।नैवाद्यान् निशि नैवोष्णं वसन्तोष्ण-शरत्सु न ॥ ३१ ॥ ना-मुद्ग-सूपं ना-क्षौद्रं तन् ना-घृत-सितोपलम् ।न चान्-आमलकं नापि नित्यं नो मन्दम् अन्य-था ॥ ३२ ॥ ज्वरासृक्-पित्त-वीसर्प-कुष्ठ-पाण्डु-भ्रम-प्रदम् । |
amla-pāka-rasaṃ grāhi gurūṣṇaṃ dadhi vāta-jit ॥ 29 ॥medaḥ-śukra-bala-śleṣma-pitta-raktāgni-śopha-kṛt ।rociṣṇu śastam a-rucau śītake viṣama-jvare ॥ 30 ॥pīnase mūtra-kṛcchre ca rūkṣaṃ tu grahaṇī-gade ।naivādyān niśi naivoṣṇaṃ vasantoṣṇa-śaratsu na ॥ 31 ॥nā-mudga-sūpaṃ nā-kṣaudraṃ tan nā-ghṛta-sitopalam ।na cān-āmalakaṃ nāpi nityaṃ no mandam anya-thā ॥ 32 ॥jvarāsṛk-pitta-vīsarpa-kuṣṭha-pāṇḍu-bhrama-pradam । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |