![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-Róganutpádaníja, (S.-1, Ch.-4, V.-33-34) |
न पिबेत् पङ्क-शैवाल-तृण-पर्णाविलास्तृतम् । सूर्येन्दु-पवना-दृष्टम् अभिवृष्टं घनं गुरु ॥ ६ ॥ फेनिलं जन्तु-मत् तप्तं दन्त-ग्राह्य् अति-शैत्यतः । |
na pibet paṅka-śaivāla-tṛṇa-parṇāvilāstṛtam ।sūryendu-pavanā-dṛṣṭam abhivṛṣṭaṃ ghanaṃ guru ॥ 6 ॥phenilaṃ jantu-mat taptaṃ danta-grāhy ati-śaityataḥ । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |