![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-Róganutpádaníja, (S.-1, Ch.-4, V.-32) |
ऐन्द्रम् अम्बु सु-पात्र-स्थम् अ-विपन्नं सदा पिबेत् ॥ ४ ॥ तद्-अ-भावे च भूमि-ष्ठम् आन्तरिक्षानुकारि यत् । शुचि-पृथ्व्-असित-श्वेते देशे ऽर्क-पवनाहतम् ॥ ५ ॥ |
aindram ambu su-pātra-stham a-vipannaṃ sadā pibet ॥ 4 ॥tad-a-bhāve ca bhūmi-ṣṭham āntarikṣānukāri yat ।śuci-pṛthv-asita-śvete deśe 'rka-pavanāhatam ॥ 5 ॥ |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |