![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-Rógánutpádníja, (S.-1, Ch.-4, V.-2-b) |
शिरो-ऽर्तीन्द्रिय-दौर्बल्य-मन्या-स्तम्भार्दितं क्षुतेः । तीक्ष्ण-धूमाञ्जनाघ्राण-नावनार्क-विलोकनैः ॥ १० ॥ प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् । |
śiro-'rtīndriya-daurbalya-manyā-stambhārditaṃ kṣuteḥ । tīkṣṇa-dhūmāñjanāghrāṇa-nāvanārka-vilokanaiḥ ॥ 10 ॥ pravartayet kṣutiṃ saktāṃ sneha-svedau ca śīlayet । |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |