![]() |
१. सूत्रस्थानम् 1.sūtrasthānam,-Ritucharya adhyaya ऋतुचया, (S.-1, Ch.-3, V.-26-27) |
तीक्ष्णांशुर् अति-तीक्ष्णांशुर् ग्रीष्मे संक्षिपतीव यत् ॥ २६ ॥ प्रत्य्-अहं क्षीयते श्लेष्मा तेन वायुश् च वर्धते । अतो ऽस्मिन् पटु-कट्व्-अम्ल-व्यायामार्क-करांस् त्यजेत् ॥ २७ ॥ |
tīkṣṇāṃśur ati-tīkṣṇāṃśur grīṣme saṃkṣipatīva yat ॥ 26 ॥ praty-ahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate । ato 'smin paṭu-kaṭv-amla-vyāyāmārka-karāṃs tyajet ॥ 27 ॥ |
As sun is very hot and the rays are sharp, kapha decreases and váta increases during summer seasons. Hence one should not take the food substances having the tastes of lavana, katu and amla. Avoid exercise and exposing to sun in this season. |
commentaire |
Droit d'auteur : Université d'Ayurveda de Prague Interprétation et commentaire par Govindacharya, Rédacteurs en chef de l'équipe Astanga Hridayam, vos commentaires sont les bienvenus:: info@university-ayurveda.com |