Ayurvedic Consortium of Europe

Ayurveda Online NetFREE - ONLINE ASHTANGA HRIDAJAM

Search Verse for online reading Section:
chapter:
Verse No.:
fr
१. सूत्रस्थानम् 1.sūtrasthānam,-Ritucharya adhyaya ऋतुचया, (S.-1, Ch.-3, V.-1-2)

इति ह स्महरातरयरादयो महषर्यः । मासैर् द्वि-संख्यैर् माघाद्यैः क्रमात् षड् ऋतवः स्मृताः । शिशिरो ऽथ वसन्तश् च ग्रीष्मो वर्षा-शरद्-धिमाः ॥ १ ॥शिशिराद्यास् त्रिभिस् तैस् तु विद्याद् अयनम् उत्तरम् । आदानं च तद् आदत्ते नृणां प्रति-दिनं बलम् ॥ २ ॥तस्मिन् ह्य् अत्य्-अर्थ-तीक्ष्णोष्ण-रूक्षा मार्ग-स्व-भावतः ।

māsair dvi-saṃkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ । śiśiro 'tha vasantaś ca grīṣmo varṣā-śarad-dhimāḥ ॥ 1 ॥ śiśirādyās tribhis tais tu vidyād ayanam uttaram । ādānaṃ ca tad ādatte nṛṇāṃ prati-dinaṃ balam ॥ 2 ॥ tasmin hy aty-artha-tīkṣṇoṣṇa-rūkṣā mārga-sva-bhāvataḥ ।



commentaire



Droit d'auteur : Université d'Ayurveda de Prague
Interprétation et commentaire par Govindacharya,
Rédacteurs en chef de l'équipe Astanga Hridayam,
vos commentaires sont les bienvenus:: info@university-ayurveda.com
Administrator Tapovan <==**==> Administrator KAKI