Ayurvedic Consortium of Europe

Ayurveda Online Net FREE - ONLINE SUSHRUT SAMHITA en

Search Verse for online reading chapter:
Verse No.:
Search word in shastra:
Word:
2.nidānasthānam २. निदानस्थानम् ,-1.vātavyādhinidānam १. वातव्याधिनिदानम् , (S.-2, Ch.-1, V.-9-12)

देहे विचरतस्तस्य लक्षणानि निबोध मे ||९|| दोषधात्वग्निसमतां सम्प्राप्तिं विषयेषु च |क्रियाणामानुलोम्यं च करोत्यकुपितोऽनिलः ||१०|| (इन्द्रियार्थोपसम्प्राप्तिं दोषधात्वग्न्यवैकृतम्|क्रियाणामानुलोम्यं च कुर्याद्वायुरदूषितः ||१०||) यथाऽग्निः पञ्चधा भिन्नो नामस्थानक्रियामयैः | भिन्नोऽनिलस्तस्था ह्येको नामस्थानक्रियामयैः ||११|| प्राणोदानौ समानश्च व्यानश्चापान एव च | स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम् ||१२||

dēhē vicaratastasya lakṣaṇāni nibōdha mē ||9|| dōṣadhātvagnisamatāṁ samprāptiṁ viṣayēṣu ca | kriyāṇāmānulōmyaṁ ca karōtyakupitō'nilaḥ ||10|| (indriyārthōpasamprāptiṁ dōṣadhātvagnyavaikr̥tam| kriyāṇāmānulōmyaṁ ca kuryādvāyuradūṣitaḥ [3] ||10||) 3. gayadāsasammatō'yaṁ pāṭhaḥ| yathā'gniḥ pañcadhā bhinnō nāmasthānakriyāmayaiḥ | bhinnō'nilastasthā hyēkō nāmasthānakriyāmayaiḥ ||11|| prāṇōdānau samānaśca vyānaścāpāna ēva ca | sthānasthā mārutāḥ pañca yāpayanti śarīriṇam ||12||
wwt
देहे dēhē = within the body विचरतस्तस्य लक्षणानि vicaratastasya lakṣaṇāni = characters while moving निबोध मे nibōdha mē = listen to me दोषधात्वग्निसमतां dōṣadhātvagnisamatāṁ = equilibrium of Doshas, Dhatus and Agni सम्प्राप्तिं विषयेषु च samprāptiṁ viṣayēṣu ca = perception of senses क्रियाणाम् kriyāṇām = actions अनुलोम्यं च करोति ānulōmyaṁ ca karōti = performs by its natural direction of motion (state) अकुपितोऽनिलः akupitō'nilaḥ = Vayu in normal state यथाऽग्निः yathā'gniḥ = As Agni पञ्चधा भिन्नो pañcadhā bhinnō = has five types नामस्थानक्रियामयैः nāmasthānakriyāmayaiḥ = (according to) names, locations, actions and diseases भिन्नोऽनिलस्तस्था ह्येको bhinnō'nilastasthā hyēkō = Likewise Vayu (which actually) is single is divided (according to..) नामस्थानक्रियामयैः nāmasthānakriyāmayaiḥ = names, locations, actions (and) diseases प्राणोदानौ prāṇōdānau = Prana, Udana समानश्च samānaśca = and Samana व्यानश्चापान एव च vyānaścāpāna ēva ca = also Vyana and Apana स्थानस्था sthānasthā = (when in) equilibrium मारुताः mārutāḥ = (five types of) Vata पञ्च pañca = five यापयन्ति yāpayanti = sustain शरीरिणम् śarīriṇam = organisms

The action of Vayu in its normal State

Now, listen me, the symptoms, which mark the Vayu, as it courses through the organism. The Vayu, in its normal or undisturbed condition, maintains a state of equilibrium between the different Doshas and the root principles of the body (Dhatu) ; it further tends to maintain uniform state in the metabolism of the body, (protoplasmic, Agni) and helps the organs of sense-perception in discharging their specific functions. The bodily Vayu, like the Pitta in the organism, is grouped under five different subheads according to the difference in its functions and locations, and is classified as the Prana, Udana, Samana, Vyana and Apana. These five classes of Vayu, located in their specific regions, contribute towards the integration and maintenance of the body.



Commentary

Teď mě slyšet popíší se příznaky, které


Commentary by Ayurvedacharya Govinda Ji,
AUP Team - Uniervsity of Ayurveda Prague, Czech Republic
your comments are welcome: info@ajur.cz

Commentary by Ayurvedacharya Govinda Ji, your comments are welcome: info@ajur.cz
print "Administrator EN **** Administrator Bhargav";