![]() |
ईशावास्योपनिषद īšāvásjopanišad ,-īšāvásjopanišad, (S.-1, Ch.-1, V.-16) |
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ॥ तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥ |
pūṣannekarṣe yama sūrya prājāpatya vyūha raśmīnsamūha ॥ tejo yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmi yo'sāvasau puruṣaḥ so'hamasmi ॥16॥ |
O Pushan, O Solitary-Sage, O Yama, O Surya, O Descendent of Prajapati, spread apart the ray of light, bring together the brilliance!
That which is your form most illustrious, that of you I behold. He who is that, that Purusha, he I am.