![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli V), (S.-4, Ch.-5, V.-8) |
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥ |
ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ । tadeva śukraṃ tadbrahma tadevāmṛtamucyate । tasmi~llokāḥ śritāḥ sarve tadu nātyeti kaścana । etadvai tat ॥ 8॥ |
yaḥ eṣaḥ = He who; jāgarti = remains awake; supteṣu = when the functions of the body sleep; nirmimāṇaḥ = shaping; kāmam kāmam = desire after desire; puruṣaḥ = the Person, Being; tat eva = that indeed is; śukraṁ = white, pure; tat brahma = that itself is Brahman; tat eva ucyate = that indeed is said to be; amṛtam = immortal, indestructable; tasmin = on it; sarve lokāh śritāh = all the worlds are fixed, have their support and existence; na kaḥ cana = no one; tat u atyeti = ever goes beyond That; etat vai tat = this verily is That. |
He, the Purusha, who remains awake while the sense−organs are asleep, shaping one lovely form after another, that indeed is the Pure, that is Brahman and that alone is called the Immortal. All worlds are contained in Him and none can pass beyond. This, verily, is That