![]() |
ईशावास्योपनिषद īšāvásjopanišad ,-īšāvásjopanišad, (S.-1, Ch.-1, V.-14) |
संभूतिं च विनाशं च यस्तद्वेदोभयँ सह ॥ विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ॥१४॥ |
saṃbhūtiṃ ca vināśaṃ ca yastadvedobhayam̐ saha ॥ vināśena mṛtyuṃ tīrtvā saṃbhūtyā'mṛtamaśnute ॥14॥ |
The origin and the destruction—one who perceives those both together,
Having crossed over death with destruction, reaches the immortal with the origin.