![]() |
कठोपनिषत्् (katha upanišad),-कठोपनिषत्् (valli III), (S.-4, Ch.-3, V.-17) |
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि । प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते । तदानन्त्याय कल्पत इति ॥ १७॥ इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥ |
ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi । prayataḥ śrāddhakāle vā tadānantyāya kalpate । tadānantyāya kalpata iti ॥ 17॥ iti kāṭhakopaniṣadi prathamādhyāye tṛtīyā vallī ॥ |
yaḥ = whoever; śrāvayed = causes to be recited; imam = this; paramaṁ guhyaṁ = supreme secret doctrine; brahma-saṁsadi = in an assembly of brahmins; prayataḥ = after becoming purified; vā = or; śrādddha-kāle = at the time of the ceremonies for the dead; tat = that funeral ceremony; kalpate = becomes conducive; ānantyāya = to an eternal result. |
And he who, practising self−control, recites the supreme secret in an assembly of Brahmins or at a after−death ceremony obtains thereby infinite rewards. Yea, he obtains infinite rewards.