![]() |
ईशावास्योपनिषद īšāvásjopanišad ,-īšāvásjopanišad, (S.-1, Ch.-1, V.-11) |
विद्यां चाविद्यां च यस्तद्वेदोभयँ स ह ॥ अविद्द्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥११॥ |
vidyāṃ cāvidyāṃ ca yastadvedobhayam̐ sa ha ॥ aviddyayā mṛtyuṃ tīrtvā vidyayāmṛtamaśnute ॥11॥ |
And wisdom and unwisdom—one who perceives those both together,
Having crossed over death with unwisdom, Reaches the immortal with wisdom.