![]() |
कठोपनिषत्् (katha upanišad),-katha upanišad 1, (S.-4, Ch.-1, V.-29) |
यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत् । योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥ ॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥ |
yasminnidaṃ vicikitsanti mṛtyo yatsāmparāye mahati brūhi nastat । yo'yaṃ varo gūḍhamanupraviṣṭo nānyaṃ tasmānnaciketā vṛṇīte ॥ 29॥ ॥ iti kāṭhakopaniṣadi prathamādhyāye prathamā vallī ॥ |
mṛtyu - O Death; [stop trying to allure me with ephemeral things and] brūhi naḥ = tell us; tat = that, which I requested; yasmin = about which; [people] idam vicikitsanti = entertain doubt; sāmparāye = in the context of the great departure; yat = which [knowledge]; mahati = is calculated to lead to a great result; ayaṁ varaḥ = this boon; yaḥ = which is; gūḍam anupraviṣṭaḥ = has entered into an inaccessible recess [has become extremely inscrutable]; tasmāt = apart from that boon; nānyaṁ = no other; naciketā vṛṇīte = does Naciketas request. |
ell me, O Death, of that Great Hereafter about which a man has his doubts.