Ayurvedic Consortium of Europe
FREE - ONLINE Yoga Vashishtha -
| योग-वासिष्ठ Yoga-Vāsiṣṭha / वैराग्यप्रकरणं vairāgyaprakaraṇa,-Sarg 1, (S.-1, Ch.-1, V.-17) |
अगस्ति उवाच ।इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः ।तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥ १७॥ |
agasti uvāca ।ityuktvā tāta vipro'sau kāruṇyo maunamāgataḥ ।tathāvidhaṃ sutaṃ dṛṣṭvā punaḥ prāha guruḥ sutam ॥ 17॥ |
Agasti said:—
Hear me my son, that Karunya after saying so held his silence; when his father seeing him thus, rejoined his speech.
Komentář:
Ájurvédská Univerzita Praha
Vážení čtenáři,
Ájurvéda Kuti Team
Výklad a komentář od Ájurvédačárja Góvindadží.
Vaše připomínky jsou vítány: info@university-ayurveda.com in
Admin Gwen ==>
Admin Gudiya