![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-42) |
अथ मूलशोधनम्। अपानक्रूरता तावद्यावन्मूलं न शोधयेत्। तस्मात्सर्वप्रयत्नेन मूलशोधनमाचरेत् ॥४२॥ |
atha mūlaśodhanam। apānakrūratā tāvadyāvanmūlaṃ na śodhayet। tasmātsarvaprayatnena mūlaśodhanamācaret ॥42॥ |
MULA SODHANA, OR PURIFICATON OF THE RECTUM |
The Apanavayu does not flow freely so long as the rectum is not purified. Therefore with the greates care let him practise this purification of the large intestines. |
Commentary |
atha mūlaśodhanam। apānakrūratā tāvadyāvanmūlaṃ na śodhayet। tasmātsarvaprayatnena mūlaśodhanamācaret ॥42॥ |