![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-28) |
दन्तमूलं परा धौतिर्योगिनां योगसाधने। नित्यं कुर्य्यात्प्रभाते च दन्तरक्षां च योगवित्। दन्तमूलं धावनादिकर्य्येषु योगिनां मतम् ॥२८॥ |
dantamūlaṃ parā dhautiryogināṃ yogasādhane। nityaṃ kuryyātprabhāte ca dantarakṣāṃ ca yogavit। dantamūlaṃ dhāvanādikaryyeṣu yogināṃ matam ॥28॥ |
DANTA-MULA-DHAUTI |
This teeth-washing is a great Dhauti and an important process in the practice of Yoga for the Yogis. It should be done daily in the morning by the Yogis, in order to preserve the teeth. In purification this is approved of by the Yogis. |
Commentary |
dantamūlaṃ parā dhautiryogināṃ yogasādhane। nityaṃ kuryyātprabhāte ca dantarakṣāṃ ca yogavit। dantamūlaṃ dhāvanādikaryyeṣu yogināṃ matam ॥28॥ |