![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-23) |
अथ प्रक्षालनम्। नाभिमग्नो जले स्थित्वा शक्तिनाडीं विसर्जयेत्। कराभ्यां क्षालयेन्नाडीं यावनमलविसर्जनम्। तावत्प्रक्षाल्य नाडीञ्च उदरे वेशयेत् पुनः ॥२३॥ |
atha prakṣālanam। nābhimagno jale sthitvā śaktināḍīṃ visarjayet। karābhyāṃ kṣālayennāḍīṃ yāvanamalavisarjanam। tāvatprakṣālya nāḍīñca udare veśayet punaḥ ॥23॥ |
AGNISARA |
Then standing in navel-deep water, draw out the Saktinadi (long intestines), wash the Nadi with hand, and so long as its filth is not all washed away, wash it with care, and then draw it in into the abdomen. |
Commentary |
atha prakṣālanam। nābhimagno jale sthitvā śaktināḍīṃ visarjayet। karābhyāṃ kṣālayennāḍīṃ yāvanamalavisarjanam। tāvatprakṣālya nāḍīñca udare veśayet punaḥ ॥23॥ |