![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-21) |
उदरामयजत्यक्त्वा जठराग्निंविवर्धयेत्। एषा धौतिः परा गोप्या देवानामपि दुर्लभा। केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् ॥२१॥ |
udarāmayajatyaktvā jaṭharāgniṃvivardhayet। eṣā dhautiḥ parā gopyā devānāmapi durlabhā। kevalaṃ dhautimātreṇa devadeho bhaveddhruvam ॥21॥ |
AGNISARA |
This form of Dhauti should be kept very secret, and it is hardly to be attained even by the gods. By this Dhauti alone one certainly gets a luminous body. |
Commentary |
udarāmayajatyaktvā jaṭharāgniṃvivardhayet। eṣā dhautiḥ parā gopyā devānāmapi durlabhā। kevalaṃ dhautimātreṇa devadeho bhaveddhruvam ॥21॥ |