![]() |
प्रथमोध्यायः,-Shadkarma, (Ch.-1, V.-14) |
अथ अन्तर्धौतिः। वातसारं वारिसारं वह्निसारं बहिष्कृतम्। घटस्य निर्म्मलार्थाय अन्तर्धौतिश्चतुर्विधा ॥१४॥ |
atha antardhautiḥ। vātasāraṃ vārisāraṃ vahnisāraṃ bahiṣkṛtam। ghaṭasya nirmmalārthāya antardhautiścaturvidhā ॥14॥ |
ANTAR-DHAUTI |
Antardhauti is again sub-divided into four parts: – Vatasara (wind purification), Varisara (water purification), Vahnisara (fire purification), and Bahiskrita. |
Commentary |
atha antardhautiḥ। vātasāraṃ vārisāraṃ vahnisāraṃ bahiṣkṛtam। ghaṭasya nirmmalārthāya antardhautiścaturvidhā ॥14॥ |