| १. सूत्रस्थानम् - 1. sútrasthánam,-२दिनचर्या-02dina-caryā, (D-1, K-2, V-21.5 - 22) |
हिंसा-स्तेयान् यथा-कामं पैशुन्यं परुषान्-ऋते ॥ २१ ॥संभिन्नालापं व्यापादम् अभिध्यां दृग्-विपर्ययम् । पापं कर्मेति दश-धा काय-वाङ्-मानसैस् त्यजेत् ॥ २२ ॥ |
hiṃsā-steyān yathā-kāmaṃ paiśunyaṃ paruṣān-ṛte ॥ 21 ॥ saṃbhinnālāpaṃ vyāpādam abhidhyāṃ dṛg-viparyayam । pāpaṃ karmeti daśa-dhā kāya-vāṅ-mānasais tyajet ॥ 22 ॥ |
| - |
| Commentary Dhanvantri Institute of Ayurveda, Praha Czech Republic |