| १. सूत्रस्थानम् - 1. sútrasthánam,-२दिनचर्या-02dina-caryā, (D-1, K-2, V-11) |
वात-पित्तामयी बालो वृद्धो ऽ-जीर्णो च तं त्यजेत् । अर्ध-शक्त्या निषेव्यस् तु बलिभिः स्निग्ध-भोजिभिः ॥ ११ ॥ शीत-काले वसन्ते च मन्दम् एव ततो ऽन्य-दा ।12a |
vāta-pittāmayī bālo vṛddho '-jīrṇo ca taṃ tyajet । ardha-śaktyā niṣevyas tu balibhiḥ snigdha-bhojibhiḥ ॥ 11 ॥ |
| - |
| Commentary Dhanvantri Institute of Ayurveda, Praha Czech Republic |