Online Astanga Hrydayam
Suche Vers für Online-Lesen
Section:
Chapter:
Verse No.:
१. सूत्रस्थानम् - 1. sútrasthánam,-२दिनचर्या-02dina-caryā,
(S.-1, Ch.-2, V.-30)
त्रि-वर्ग-शून्यं नारम्भं भजेत् तं चा-विरोधयन् ।
tri-varga-śūnyaṃ nārambhaṃ bhajet taṃ cā-virodhayan ।
-
Kommentar
...