Online Astanga Hrydayam

Suche Vers für Online-Lesen Section:    Chapter:    Verse No.:   
१. सूत्रस्थानम् - 1. sútrasthánam,-२दिनचर्या-02dina-caryā, (S.-1, Ch.-2, V.-30)

त्रि-वर्ग-शून्यं नारम्भं भजेत् तं चा-विरोधयन् ।

tri-varga-śūnyaṃ nārambhaṃ bhajet taṃ cā-virodhayan ।

-



Kommentar



...