१. सूत्रस्थानम् - 1. sútrasthánam,-२दिनचर्या-02dina-caryā, (S.-1, Ch.-2, V.-5) |
सौवीरम् अञ्जनं नित्यं हितम् अक्ष्णोस् ततो भजेत् ।चक्षुस् तेजो-मयं तस्य विशेषाच् छ्लेष्मतो भयम् ॥ ५ ॥योजयेत् सप्त-रात्रे ऽस्मात् स्रावणार्थं रसाञ्जनम् । |
sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet । cakṣus tejo-mayaṃ tasya viśeṣāc chleṣmato bhayam ॥ 5 ॥ yojayet sapta-rātre 'smāt srāvaṇārthaṃ rasāñjanam । |
- |
Kommentar ... |